||Sundarakanda ||

|| Sarga 61||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha ēkaṣaṣṭitamassargaḥ||

tatō jāmbavatō vākyamagr̥ḥṇanta vanaukasaḥ|
aṅgadapramukhā vīrā hanumāṁśca mahākapiḥ||1||

prītimantaḥ tataḥ sarvē vāyuputtra purassarāḥ|
mahēṁdrādriṁ parityajya pupluvuḥ plavagarṣabhāḥ||2||

mērumaṁdarasaṁkāśā mattā iva mahāgajāḥ|
chādayaṁta ivākāśaṁ mahākāyā mahābalāḥ||3||

sabhājyamānaṁ bhūtaiḥ taṁ ātmavaṁtaṁ mahābalam|
hanūmaṁtaṁ mahāvēgaṁ vahaṁta iva dr̥ṣṭibhiḥ||4||

rāghavēcārthanirvr̥ttiṁ kartuṁ ca paramaṁ yaśaḥ|
samādāya samr̥ddhārthāḥ karmasiddhibhirunnatāḥ||5||

priyākhyānōnmukhāḥ sarvē sarvē yuddhābhinaṁdinaḥ|
sarvē rāmapratīkārē niścitārdhā manasvinaḥ||6||

plavamānāḥ khamāplutya tatastē kānanaukasaḥ|
naṁdanōpamamāsēdurvanaṁ drumalatāyutam||7||

yattanmadhuvanaṁ nāma sugrīvasyābhirakṣitam|
adhr̥ṣyaṁ sarvabhūtānāṁ sarvabhūtamanōharam||8||

yadrakṣati mahāvīryaḥ sadā dadimukhaḥ kapiḥ|
mātulaḥ kapimukhyasya sugrīvasya mahātmanaḥ||9||

tē ta dvana mupāgamya babhūvuḥ paramōtkaṭāḥ|
vānarā vānarēndrasya manaḥ kāṁtatamaṁ mahat||10||

tatastē vānarā hr̥ṣṭā dr̥ṣṭvā madhuvanaṁ mahat|
kumāraṁ abhyayācaṁta madhūni madhupiṅgaḷāḥ||11||

tataḥ kumārastān vr̥ddhān jāṁbavatpramukhān kapīn|
anumānya dadau tēṣāṁ visargaṁ madhubhakṣaṇē||12||

tataścānumatāḥ sarvē saṁprahr̥ṣṭā vanaukasaḥ|
muditāḥ prēritāścāpi pranr̥tyaṁtōsbhavaṁ stataḥ||13||

gāyaṁti kēcit praṇamaṁti kēcit
nr̥tyaṁti kēcit prahasaṁti kēcit|
pataṁti kēcit vicaraṁti kēcit
plavaṁti kēcit pralapaṁti kēcit||14||

parasparaṁ kēcidupāśrayaṁtē
parasparaṁ kēcidupākramaṁtē|
parasparaṁ kēcidupabruvaṁtē
parasparaṁ kēcidupāramaṁtē||15||

drumāddrumaṁ kēcidabhidravaṁtē
kṣitaunagāgrān nipataṁti kēcit|
mahītalā kēcidudīrṇavēgā
mahādrumāgrāṇyabhisaṁpataṁti ||16||

gāyaṁtamanyaḥ prahasannupaiti
hasaṁtamanyaḥ prarudannupaiti|
rudaṁta manyaḥ praṇudannupaiti
nudaṁtamanyaḥ praṇadannupaiti||17||

samākulaṁ tatkapi sainyamāsīn
madhuprasānōtkaṭa sattvacēṣṭaṁ |
na cātrakaścannabhabhūva mattō
na cātra kaścinnababhūva tr̥ptaḥ||18||

tatō vanaṁ tatparibhakṣyamāṇam
drumāṁśca vidhvaṁsitapattrapuṣpān|
samīkṣya kōpāddadhivaktranāmā
nivārayāmāsa kapiḥ kapīṁstān||19||

sataiḥ pravr̥ddhaiḥ paribhartsyamānō
vanasya gōptā harivīravr̥ddhaḥ|
cakāra bhūyō mati mugratējā
vanasya rakṣāṁ prati vānarēbhyaḥ||20||

uvācakāṁścitparuṣāṇi dhr̥ṣṭa
masaktamanyāṁśca talairjaghāna|
samētyakaiścit kalahaṁ cakāra
tathaiva sāmnōpajagāma kāṁścit||21||

satairmadāt saṁparivārya vākyai
rbalācca tēna prativāryamāṇaiḥ|
pradharṣitaḥ tyaktabhayaiḥ samētya
prakr̥ṣyatē cā pyanavēkṣya dōṣam||22||

nakhaistudaṁtō daśanairdaśaṁtaḥ
talaiśca pādaiśca samāpayaṁtaḥ|
madātkapiṁ kapayaḥ samagrā
mahāvanaṁ nirviṣayaṁ ca cakruḥ||23||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē ēkaṣaṣṭitamassargaḥ ||

|| om tat sat||